1、已知集合A={x|x²-4x+3=0},B={x|x²-ax+a-1=0},C={x|x²-mx+1=0},且A∪B=A,A∩C=C,求a,m的值或取值范围
但是我有几步和答案不同,希望大家把过程也写出来,我好对比一下,)
2、已知A={x|2a≤x≤a+3},B={x|x<-1或x>5},若A∪B=R,求a的取值范围
人气:144 ℃ 时间:2020-04-22 08:24:40
解答
1、
A = {x|x²-4x+3=0} = {1 ,3}
B = {x|x²-ax+a-1=0} = {1 ,a-1}
A∪B = A
a-1 = 3 ,a = 4
C = {x|x²-mx+1=0} ,A∩C=C
(1) C = Ф ,求a,m的值或取值范围
△ = m² - 4 < 0
-2 < m < 2
(2) C = {1}
△ = m² - 4 = 0 且 1 - m +1 = 0
m = 2
(3) C = {3}
△ = m² - 4 = 0 且 9 - 3m +1 = 0
无解
(4) C = {1 ,3}
1 - m +1 = 0 且 9 - 3m +1 = 0
无解
综上:-2 < m ≤ 2
2、
A = {x|2a≤ x ≤a+3} = [2a ,a+3]
B = {x|x<-1或x>5} = (-∞ ,-1) ∪ (5 ,+∞)
A∪B=R
2a ≤ -1 且 a + 3 ≥ 5
无解谢谢解答!第一题我算的也是a=4,但是答案上除了这个还有a=2,我有些不明白,解释一下,谢谢!是的:a = 2 ,a - 1 = 1B = {1}符合题目要求,我也漏解了!
推荐
- 设U为全集,非空集合P、Q是它的子集,且P是Q的真子集,试写出一个含有P、Q的运算式,且使运算的结果为空集.则它可以是_______________.
- A={x|x=2k,k∈Z},B={x|x=3k+1,k∈Z},则A∩B=
- 设全集U={X/X>=-2},A={x/x的绝对值>=1},B={y/y=x^2,x属于R},定义A*B={x/x属于A并B且x不属于A交B},求(A*B)的补集
- 设全集U={(x,y)|x∈R,y∈R},集合M={(x,y)|y-3\x-2=1},p={(x,y)|y不等于x+1},
- 设集合U={1,2,x^2-2},集合A={1,x}.求CuA
- 几辆车运货,如果每车装3.5t,那这批货就有2t不能运走;如果每辆车装4t货,那么装完后,还可装1t其他货物
- 个性签名 静守己心,看淡浮华,心若沉浮,浅笑安然.啥意思?
- y=√x-2+√2-x的差+3,求y的x次方的平方根
猜你喜欢